The Ultimate Guide To bhairav kavach

Wiki Article

कृपां कुरु जगन्नाथ वद वेदविदां वर ॥ २॥

जले तत्पुरुषः पातु स्थले पातु गुरुः सदा

ಮಂತ್ರೇಣ ಮ್ರಿಯತೇ ಯೋಗೀ ಕವಚಂ ಯನ್ನ ರಕ್ಷಿತಃ



संहारभैरवः पातु मूलाधारं च सर्वदा ॥ १८॥

धारयेत्पाठयेद्धपि संपठेद्वापि नित्यशः।।

बिल्वमूले पठेद्यस्तु पठनात्कवचस्य click here यत् । त्रिसंध्यं पठनाद् देवि भवेन्नित्यं महाकविः ।।

iti viśvasārōddhāratantrē āpaduddhārakalpē bhairavabhairavīsaṁvādē vaṭukabhairavakavacaṁ samāptam

ಅಸ್ಯ ವಟುಕಭೈರವಕವಚಸ್ಯ ಮಹಾಕಾಲ ಋಷಿರನುಷ್ಟುಪ್ಛಂದಃ ಶ್ರೀವಟುಕಭೈರವೋ ದೇವತಾ ಬಂ ಬೀಜಂ ಹ್ರೀಂ ಶಕ್ತಿರಾಪದುದ್ಧಾರಣಾಯೇತಿ ಕೀಲಕಂ ಮಮ ಸರ್ವಾಭೀಷ್ಟಸಿದ್ಧ್ಯರ್ಥೇ ವಿನಿಯೋಗಃ

ಜಾನೂ ಚ ಘುರ್ಘುರಾರಾವೋ ಜಂಘೇ ರಕ್ಷತು ರಕ್ತಪಃ





महाकालाय सम्प्रोच्य कूर्चं दत्वा च ठद्वयम् ।

संहारभैरवः पातु दिश्यैशान्यां महेश्वरः

Report this wiki page